Declension table of ?prasamīkṣitā

Deva

FeminineSingularDualPlural
Nominativeprasamīkṣitā prasamīkṣite prasamīkṣitāḥ
Vocativeprasamīkṣite prasamīkṣite prasamīkṣitāḥ
Accusativeprasamīkṣitām prasamīkṣite prasamīkṣitāḥ
Instrumentalprasamīkṣitayā prasamīkṣitābhyām prasamīkṣitābhiḥ
Dativeprasamīkṣitāyai prasamīkṣitābhyām prasamīkṣitābhyaḥ
Ablativeprasamīkṣitāyāḥ prasamīkṣitābhyām prasamīkṣitābhyaḥ
Genitiveprasamīkṣitāyāḥ prasamīkṣitayoḥ prasamīkṣitānām
Locativeprasamīkṣitāyām prasamīkṣitayoḥ prasamīkṣitāsu

Adverb -prasamīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria