Declension table of ?prasamīkṣita

Deva

NeuterSingularDualPlural
Nominativeprasamīkṣitam prasamīkṣite prasamīkṣitāni
Vocativeprasamīkṣita prasamīkṣite prasamīkṣitāni
Accusativeprasamīkṣitam prasamīkṣite prasamīkṣitāni
Instrumentalprasamīkṣitena prasamīkṣitābhyām prasamīkṣitaiḥ
Dativeprasamīkṣitāya prasamīkṣitābhyām prasamīkṣitebhyaḥ
Ablativeprasamīkṣitāt prasamīkṣitābhyām prasamīkṣitebhyaḥ
Genitiveprasamīkṣitasya prasamīkṣitayoḥ prasamīkṣitānām
Locativeprasamīkṣite prasamīkṣitayoḥ prasamīkṣiteṣu

Compound prasamīkṣita -

Adverb -prasamīkṣitam -prasamīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria