Declension table of ?prasamīkṣā

Deva

FeminineSingularDualPlural
Nominativeprasamīkṣā prasamīkṣe prasamīkṣāḥ
Vocativeprasamīkṣe prasamīkṣe prasamīkṣāḥ
Accusativeprasamīkṣām prasamīkṣe prasamīkṣāḥ
Instrumentalprasamīkṣayā prasamīkṣābhyām prasamīkṣābhiḥ
Dativeprasamīkṣāyai prasamīkṣābhyām prasamīkṣābhyaḥ
Ablativeprasamīkṣāyāḥ prasamīkṣābhyām prasamīkṣābhyaḥ
Genitiveprasamīkṣāyāḥ prasamīkṣayoḥ prasamīkṣāṇām
Locativeprasamīkṣāyām prasamīkṣayoḥ prasamīkṣāsu

Adverb -prasamīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria