Declension table of ?prasaktavya

Deva

MasculineSingularDualPlural
Nominativeprasaktavyaḥ prasaktavyau prasaktavyāḥ
Vocativeprasaktavya prasaktavyau prasaktavyāḥ
Accusativeprasaktavyam prasaktavyau prasaktavyān
Instrumentalprasaktavyena prasaktavyābhyām prasaktavyaiḥ prasaktavyebhiḥ
Dativeprasaktavyāya prasaktavyābhyām prasaktavyebhyaḥ
Ablativeprasaktavyāt prasaktavyābhyām prasaktavyebhyaḥ
Genitiveprasaktavyasya prasaktavyayoḥ prasaktavyānām
Locativeprasaktavye prasaktavyayoḥ prasaktavyeṣu

Compound prasaktavya -

Adverb -prasaktavyam -prasaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria