Declension table of ?prasaktahṛdayā

Deva

FeminineSingularDualPlural
Nominativeprasaktahṛdayā prasaktahṛdaye prasaktahṛdayāḥ
Vocativeprasaktahṛdaye prasaktahṛdaye prasaktahṛdayāḥ
Accusativeprasaktahṛdayām prasaktahṛdaye prasaktahṛdayāḥ
Instrumentalprasaktahṛdayayā prasaktahṛdayābhyām prasaktahṛdayābhiḥ
Dativeprasaktahṛdayāyai prasaktahṛdayābhyām prasaktahṛdayābhyaḥ
Ablativeprasaktahṛdayāyāḥ prasaktahṛdayābhyām prasaktahṛdayābhyaḥ
Genitiveprasaktahṛdayāyāḥ prasaktahṛdayayoḥ prasaktahṛdayānām
Locativeprasaktahṛdayāyām prasaktahṛdayayoḥ prasaktahṛdayāsu

Adverb -prasaktahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria