Declension table of ?prasaktahṛdaya

Deva

NeuterSingularDualPlural
Nominativeprasaktahṛdayam prasaktahṛdaye prasaktahṛdayāni
Vocativeprasaktahṛdaya prasaktahṛdaye prasaktahṛdayāni
Accusativeprasaktahṛdayam prasaktahṛdaye prasaktahṛdayāni
Instrumentalprasaktahṛdayena prasaktahṛdayābhyām prasaktahṛdayaiḥ
Dativeprasaktahṛdayāya prasaktahṛdayābhyām prasaktahṛdayebhyaḥ
Ablativeprasaktahṛdayāt prasaktahṛdayābhyām prasaktahṛdayebhyaḥ
Genitiveprasaktahṛdayasya prasaktahṛdayayoḥ prasaktahṛdayānām
Locativeprasaktahṛdaye prasaktahṛdayayoḥ prasaktahṛdayeṣu

Compound prasaktahṛdaya -

Adverb -prasaktahṛdayam -prasaktahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria