Declension table of ?prasaktahṛdaya

Deva

MasculineSingularDualPlural
Nominativeprasaktahṛdayaḥ prasaktahṛdayau prasaktahṛdayāḥ
Vocativeprasaktahṛdaya prasaktahṛdayau prasaktahṛdayāḥ
Accusativeprasaktahṛdayam prasaktahṛdayau prasaktahṛdayān
Instrumentalprasaktahṛdayena prasaktahṛdayābhyām prasaktahṛdayaiḥ prasaktahṛdayebhiḥ
Dativeprasaktahṛdayāya prasaktahṛdayābhyām prasaktahṛdayebhyaḥ
Ablativeprasaktahṛdayāt prasaktahṛdayābhyām prasaktahṛdayebhyaḥ
Genitiveprasaktahṛdayasya prasaktahṛdayayoḥ prasaktahṛdayānām
Locativeprasaktahṛdaye prasaktahṛdayayoḥ prasaktahṛdayeṣu

Compound prasaktahṛdaya -

Adverb -prasaktahṛdayam -prasaktahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria