Declension table of ?prasaktāśrumukha

Deva

NeuterSingularDualPlural
Nominativeprasaktāśrumukham prasaktāśrumukhe prasaktāśrumukhāṇi
Vocativeprasaktāśrumukha prasaktāśrumukhe prasaktāśrumukhāṇi
Accusativeprasaktāśrumukham prasaktāśrumukhe prasaktāśrumukhāṇi
Instrumentalprasaktāśrumukheṇa prasaktāśrumukhābhyām prasaktāśrumukhaiḥ
Dativeprasaktāśrumukhāya prasaktāśrumukhābhyām prasaktāśrumukhebhyaḥ
Ablativeprasaktāśrumukhāt prasaktāśrumukhābhyām prasaktāśrumukhebhyaḥ
Genitiveprasaktāśrumukhasya prasaktāśrumukhayoḥ prasaktāśrumukhāṇām
Locativeprasaktāśrumukhe prasaktāśrumukhayoḥ prasaktāśrumukheṣu

Compound prasaktāśrumukha -

Adverb -prasaktāśrumukham -prasaktāśrumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria