Declension table of ?prasaktāśrumukha

Deva

MasculineSingularDualPlural
Nominativeprasaktāśrumukhaḥ prasaktāśrumukhau prasaktāśrumukhāḥ
Vocativeprasaktāśrumukha prasaktāśrumukhau prasaktāśrumukhāḥ
Accusativeprasaktāśrumukham prasaktāśrumukhau prasaktāśrumukhān
Instrumentalprasaktāśrumukheṇa prasaktāśrumukhābhyām prasaktāśrumukhaiḥ prasaktāśrumukhebhiḥ
Dativeprasaktāśrumukhāya prasaktāśrumukhābhyām prasaktāśrumukhebhyaḥ
Ablativeprasaktāśrumukhāt prasaktāśrumukhābhyām prasaktāśrumukhebhyaḥ
Genitiveprasaktāśrumukhasya prasaktāśrumukhayoḥ prasaktāśrumukhāṇām
Locativeprasaktāśrumukhe prasaktāśrumukhayoḥ prasaktāśrumukheṣu

Compound prasaktāśrumukha -

Adverb -prasaktāśrumukham -prasaktāśrumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria