Declension table of ?prasakalā

Deva

FeminineSingularDualPlural
Nominativeprasakalā prasakale prasakalāḥ
Vocativeprasakale prasakale prasakalāḥ
Accusativeprasakalām prasakale prasakalāḥ
Instrumentalprasakalayā prasakalābhyām prasakalābhiḥ
Dativeprasakalāyai prasakalābhyām prasakalābhyaḥ
Ablativeprasakalāyāḥ prasakalābhyām prasakalābhyaḥ
Genitiveprasakalāyāḥ prasakalayoḥ prasakalānām
Locativeprasakalāyām prasakalayoḥ prasakalāsu

Adverb -prasakalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria