Declension table of ?prasakala

Deva

MasculineSingularDualPlural
Nominativeprasakalaḥ prasakalau prasakalāḥ
Vocativeprasakala prasakalau prasakalāḥ
Accusativeprasakalam prasakalau prasakalān
Instrumentalprasakalena prasakalābhyām prasakalaiḥ prasakalebhiḥ
Dativeprasakalāya prasakalābhyām prasakalebhyaḥ
Ablativeprasakalāt prasakalābhyām prasakalebhyaḥ
Genitiveprasakalasya prasakalayoḥ prasakalānām
Locativeprasakale prasakalayoḥ prasakaleṣu

Compound prasakala -

Adverb -prasakalam -prasakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria