Declension table of ?prasakṣin

Deva

NeuterSingularDualPlural
Nominativeprasakṣi prasakṣiṇī prasakṣīṇi
Vocativeprasakṣin prasakṣi prasakṣiṇī prasakṣīṇi
Accusativeprasakṣi prasakṣiṇī prasakṣīṇi
Instrumentalprasakṣiṇā prasakṣibhyām prasakṣibhiḥ
Dativeprasakṣiṇe prasakṣibhyām prasakṣibhyaḥ
Ablativeprasakṣiṇaḥ prasakṣibhyām prasakṣibhyaḥ
Genitiveprasakṣiṇaḥ prasakṣiṇoḥ prasakṣiṇām
Locativeprasakṣiṇi prasakṣiṇoḥ prasakṣiṣu

Compound prasakṣi -

Adverb -prasakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria