Declension table of ?prasakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprasakṣiṇī prasakṣiṇyau prasakṣiṇyaḥ
Vocativeprasakṣiṇi prasakṣiṇyau prasakṣiṇyaḥ
Accusativeprasakṣiṇīm prasakṣiṇyau prasakṣiṇīḥ
Instrumentalprasakṣiṇyā prasakṣiṇībhyām prasakṣiṇībhiḥ
Dativeprasakṣiṇyai prasakṣiṇībhyām prasakṣiṇībhyaḥ
Ablativeprasakṣiṇyāḥ prasakṣiṇībhyām prasakṣiṇībhyaḥ
Genitiveprasakṣiṇyāḥ prasakṣiṇyoḥ prasakṣiṇīnām
Locativeprasakṣiṇyām prasakṣiṇyoḥ prasakṣiṇīṣu

Compound prasakṣiṇi - prasakṣiṇī -

Adverb -prasakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria