Declension table of ?prasahyakārin

Deva

NeuterSingularDualPlural
Nominativeprasahyakāri prasahyakāriṇī prasahyakārīṇi
Vocativeprasahyakārin prasahyakāri prasahyakāriṇī prasahyakārīṇi
Accusativeprasahyakāri prasahyakāriṇī prasahyakārīṇi
Instrumentalprasahyakāriṇā prasahyakāribhyām prasahyakāribhiḥ
Dativeprasahyakāriṇe prasahyakāribhyām prasahyakāribhyaḥ
Ablativeprasahyakāriṇaḥ prasahyakāribhyām prasahyakāribhyaḥ
Genitiveprasahyakāriṇaḥ prasahyakāriṇoḥ prasahyakāriṇām
Locativeprasahyakāriṇi prasahyakāriṇoḥ prasahyakāriṣu

Compound prasahyakāri -

Adverb -prasahyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria