Declension table of ?prasahyakāriṇī

Deva

FeminineSingularDualPlural
Nominativeprasahyakāriṇī prasahyakāriṇyau prasahyakāriṇyaḥ
Vocativeprasahyakāriṇi prasahyakāriṇyau prasahyakāriṇyaḥ
Accusativeprasahyakāriṇīm prasahyakāriṇyau prasahyakāriṇīḥ
Instrumentalprasahyakāriṇyā prasahyakāriṇībhyām prasahyakāriṇībhiḥ
Dativeprasahyakāriṇyai prasahyakāriṇībhyām prasahyakāriṇībhyaḥ
Ablativeprasahyakāriṇyāḥ prasahyakāriṇībhyām prasahyakāriṇībhyaḥ
Genitiveprasahyakāriṇyāḥ prasahyakāriṇyoḥ prasahyakāriṇīnām
Locativeprasahyakāriṇyām prasahyakāriṇyoḥ prasahyakāriṇīṣu

Compound prasahyakāriṇi - prasahyakāriṇī -

Adverb -prasahyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria