Declension table of ?prasahyacaura

Deva

MasculineSingularDualPlural
Nominativeprasahyacauraḥ prasahyacaurau prasahyacaurāḥ
Vocativeprasahyacaura prasahyacaurau prasahyacaurāḥ
Accusativeprasahyacauram prasahyacaurau prasahyacaurān
Instrumentalprasahyacaureṇa prasahyacaurābhyām prasahyacauraiḥ prasahyacaurebhiḥ
Dativeprasahyacaurāya prasahyacaurābhyām prasahyacaurebhyaḥ
Ablativeprasahyacaurāt prasahyacaurābhyām prasahyacaurebhyaḥ
Genitiveprasahyacaurasya prasahyacaurayoḥ prasahyacaurāṇām
Locativeprasahyacaure prasahyacaurayoḥ prasahyacaureṣu

Compound prasahyacaura -

Adverb -prasahyacauram -prasahyacaurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria