Declension table of ?prasahana

Deva

NeuterSingularDualPlural
Nominativeprasahanam prasahane prasahanāni
Vocativeprasahana prasahane prasahanāni
Accusativeprasahanam prasahane prasahanāni
Instrumentalprasahanena prasahanābhyām prasahanaiḥ
Dativeprasahanāya prasahanābhyām prasahanebhyaḥ
Ablativeprasahanāt prasahanābhyām prasahanebhyaḥ
Genitiveprasahanasya prasahanayoḥ prasahanānām
Locativeprasahane prasahanayoḥ prasahaneṣu

Compound prasahana -

Adverb -prasahanam -prasahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria