Declension table of ?prasaṅgitā

Deva

FeminineSingularDualPlural
Nominativeprasaṅgitā prasaṅgite prasaṅgitāḥ
Vocativeprasaṅgite prasaṅgite prasaṅgitāḥ
Accusativeprasaṅgitām prasaṅgite prasaṅgitāḥ
Instrumentalprasaṅgitayā prasaṅgitābhyām prasaṅgitābhiḥ
Dativeprasaṅgitāyai prasaṅgitābhyām prasaṅgitābhyaḥ
Ablativeprasaṅgitāyāḥ prasaṅgitābhyām prasaṅgitābhyaḥ
Genitiveprasaṅgitāyāḥ prasaṅgitayoḥ prasaṅgitānām
Locativeprasaṅgitāyām prasaṅgitayoḥ prasaṅgitāsu

Adverb -prasaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria