Declension table of ?prasaṅgavinivṛtti

Deva

FeminineSingularDualPlural
Nominativeprasaṅgavinivṛttiḥ prasaṅgavinivṛttī prasaṅgavinivṛttayaḥ
Vocativeprasaṅgavinivṛtte prasaṅgavinivṛttī prasaṅgavinivṛttayaḥ
Accusativeprasaṅgavinivṛttim prasaṅgavinivṛttī prasaṅgavinivṛttīḥ
Instrumentalprasaṅgavinivṛttyā prasaṅgavinivṛttibhyām prasaṅgavinivṛttibhiḥ
Dativeprasaṅgavinivṛttyai prasaṅgavinivṛttaye prasaṅgavinivṛttibhyām prasaṅgavinivṛttibhyaḥ
Ablativeprasaṅgavinivṛttyāḥ prasaṅgavinivṛtteḥ prasaṅgavinivṛttibhyām prasaṅgavinivṛttibhyaḥ
Genitiveprasaṅgavinivṛttyāḥ prasaṅgavinivṛtteḥ prasaṅgavinivṛttyoḥ prasaṅgavinivṛttīnām
Locativeprasaṅgavinivṛttyām prasaṅgavinivṛttau prasaṅgavinivṛttyoḥ prasaṅgavinivṛttiṣu

Compound prasaṅgavinivṛtti -

Adverb -prasaṅgavinivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria