Declension table of ?prasaṅgavatā

Deva

FeminineSingularDualPlural
Nominativeprasaṅgavatā prasaṅgavate prasaṅgavatāḥ
Vocativeprasaṅgavate prasaṅgavate prasaṅgavatāḥ
Accusativeprasaṅgavatām prasaṅgavate prasaṅgavatāḥ
Instrumentalprasaṅgavatayā prasaṅgavatābhyām prasaṅgavatābhiḥ
Dativeprasaṅgavatāyai prasaṅgavatābhyām prasaṅgavatābhyaḥ
Ablativeprasaṅgavatāyāḥ prasaṅgavatābhyām prasaṅgavatābhyaḥ
Genitiveprasaṅgavatāyāḥ prasaṅgavatayoḥ prasaṅgavatānām
Locativeprasaṅgavatāyām prasaṅgavatayoḥ prasaṅgavatāsu

Adverb -prasaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria