Declension table of ?prasaṅgaratnākara

Deva

MasculineSingularDualPlural
Nominativeprasaṅgaratnākaraḥ prasaṅgaratnākarau prasaṅgaratnākarāḥ
Vocativeprasaṅgaratnākara prasaṅgaratnākarau prasaṅgaratnākarāḥ
Accusativeprasaṅgaratnākaram prasaṅgaratnākarau prasaṅgaratnākarān
Instrumentalprasaṅgaratnākareṇa prasaṅgaratnākarābhyām prasaṅgaratnākaraiḥ prasaṅgaratnākarebhiḥ
Dativeprasaṅgaratnākarāya prasaṅgaratnākarābhyām prasaṅgaratnākarebhyaḥ
Ablativeprasaṅgaratnākarāt prasaṅgaratnākarābhyām prasaṅgaratnākarebhyaḥ
Genitiveprasaṅgaratnākarasya prasaṅgaratnākarayoḥ prasaṅgaratnākarāṇām
Locativeprasaṅgaratnākare prasaṅgaratnākarayoḥ prasaṅgaratnākareṣu

Compound prasaṅgaratnākara -

Adverb -prasaṅgaratnākaram -prasaṅgaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria