Declension table of ?prasaṅgaproṣitā

Deva

FeminineSingularDualPlural
Nominativeprasaṅgaproṣitā prasaṅgaproṣite prasaṅgaproṣitāḥ
Vocativeprasaṅgaproṣite prasaṅgaproṣite prasaṅgaproṣitāḥ
Accusativeprasaṅgaproṣitām prasaṅgaproṣite prasaṅgaproṣitāḥ
Instrumentalprasaṅgaproṣitayā prasaṅgaproṣitābhyām prasaṅgaproṣitābhiḥ
Dativeprasaṅgaproṣitāyai prasaṅgaproṣitābhyām prasaṅgaproṣitābhyaḥ
Ablativeprasaṅgaproṣitāyāḥ prasaṅgaproṣitābhyām prasaṅgaproṣitābhyaḥ
Genitiveprasaṅgaproṣitāyāḥ prasaṅgaproṣitayoḥ prasaṅgaproṣitānām
Locativeprasaṅgaproṣitāyām prasaṅgaproṣitayoḥ prasaṅgaproṣitāsu

Adverb -prasaṅgaproṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria