Declension table of ?prasaṅgaproṣita

Deva

NeuterSingularDualPlural
Nominativeprasaṅgaproṣitam prasaṅgaproṣite prasaṅgaproṣitāni
Vocativeprasaṅgaproṣita prasaṅgaproṣite prasaṅgaproṣitāni
Accusativeprasaṅgaproṣitam prasaṅgaproṣite prasaṅgaproṣitāni
Instrumentalprasaṅgaproṣitena prasaṅgaproṣitābhyām prasaṅgaproṣitaiḥ
Dativeprasaṅgaproṣitāya prasaṅgaproṣitābhyām prasaṅgaproṣitebhyaḥ
Ablativeprasaṅgaproṣitāt prasaṅgaproṣitābhyām prasaṅgaproṣitebhyaḥ
Genitiveprasaṅgaproṣitasya prasaṅgaproṣitayoḥ prasaṅgaproṣitānām
Locativeprasaṅgaproṣite prasaṅgaproṣitayoḥ prasaṅgaproṣiteṣu

Compound prasaṅgaproṣita -

Adverb -prasaṅgaproṣitam -prasaṅgaproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria