Declension table of ?prasaṅgaproṣita

Deva

MasculineSingularDualPlural
Nominativeprasaṅgaproṣitaḥ prasaṅgaproṣitau prasaṅgaproṣitāḥ
Vocativeprasaṅgaproṣita prasaṅgaproṣitau prasaṅgaproṣitāḥ
Accusativeprasaṅgaproṣitam prasaṅgaproṣitau prasaṅgaproṣitān
Instrumentalprasaṅgaproṣitena prasaṅgaproṣitābhyām prasaṅgaproṣitaiḥ prasaṅgaproṣitebhiḥ
Dativeprasaṅgaproṣitāya prasaṅgaproṣitābhyām prasaṅgaproṣitebhyaḥ
Ablativeprasaṅgaproṣitāt prasaṅgaproṣitābhyām prasaṅgaproṣitebhyaḥ
Genitiveprasaṅgaproṣitasya prasaṅgaproṣitayoḥ prasaṅgaproṣitānām
Locativeprasaṅgaproṣite prasaṅgaproṣitayoḥ prasaṅgaproṣiteṣu

Compound prasaṅgaproṣita -

Adverb -prasaṅgaproṣitam -prasaṅgaproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria