Declension table of ?prasaṅgābharaṇa

Deva

NeuterSingularDualPlural
Nominativeprasaṅgābharaṇam prasaṅgābharaṇe prasaṅgābharaṇāni
Vocativeprasaṅgābharaṇa prasaṅgābharaṇe prasaṅgābharaṇāni
Accusativeprasaṅgābharaṇam prasaṅgābharaṇe prasaṅgābharaṇāni
Instrumentalprasaṅgābharaṇena prasaṅgābharaṇābhyām prasaṅgābharaṇaiḥ
Dativeprasaṅgābharaṇāya prasaṅgābharaṇābhyām prasaṅgābharaṇebhyaḥ
Ablativeprasaṅgābharaṇāt prasaṅgābharaṇābhyām prasaṅgābharaṇebhyaḥ
Genitiveprasaṅgābharaṇasya prasaṅgābharaṇayoḥ prasaṅgābharaṇānām
Locativeprasaṅgābharaṇe prasaṅgābharaṇayoḥ prasaṅgābharaṇeṣu

Compound prasaṅgābharaṇa -

Adverb -prasaṅgābharaṇam -prasaṅgābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria