Declension table of ?prasabhoddhṛtā

Deva

FeminineSingularDualPlural
Nominativeprasabhoddhṛtā prasabhoddhṛte prasabhoddhṛtāḥ
Vocativeprasabhoddhṛte prasabhoddhṛte prasabhoddhṛtāḥ
Accusativeprasabhoddhṛtām prasabhoddhṛte prasabhoddhṛtāḥ
Instrumentalprasabhoddhṛtayā prasabhoddhṛtābhyām prasabhoddhṛtābhiḥ
Dativeprasabhoddhṛtāyai prasabhoddhṛtābhyām prasabhoddhṛtābhyaḥ
Ablativeprasabhoddhṛtāyāḥ prasabhoddhṛtābhyām prasabhoddhṛtābhyaḥ
Genitiveprasabhoddhṛtāyāḥ prasabhoddhṛtayoḥ prasabhoddhṛtānām
Locativeprasabhoddhṛtāyām prasabhoddhṛtayoḥ prasabhoddhṛtāsu

Adverb -prasabhoddhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria