Declension table of ?prasabhoddhṛta

Deva

MasculineSingularDualPlural
Nominativeprasabhoddhṛtaḥ prasabhoddhṛtau prasabhoddhṛtāḥ
Vocativeprasabhoddhṛta prasabhoddhṛtau prasabhoddhṛtāḥ
Accusativeprasabhoddhṛtam prasabhoddhṛtau prasabhoddhṛtān
Instrumentalprasabhoddhṛtena prasabhoddhṛtābhyām prasabhoddhṛtaiḥ prasabhoddhṛtebhiḥ
Dativeprasabhoddhṛtāya prasabhoddhṛtābhyām prasabhoddhṛtebhyaḥ
Ablativeprasabhoddhṛtāt prasabhoddhṛtābhyām prasabhoddhṛtebhyaḥ
Genitiveprasabhoddhṛtasya prasabhoddhṛtayoḥ prasabhoddhṛtānām
Locativeprasabhoddhṛte prasabhoddhṛtayoḥ prasabhoddhṛteṣu

Compound prasabhoddhṛta -

Adverb -prasabhoddhṛtam -prasabhoddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria