Declension table of ?prasāritabhogā

Deva

FeminineSingularDualPlural
Nominativeprasāritabhogā prasāritabhoge prasāritabhogāḥ
Vocativeprasāritabhoge prasāritabhoge prasāritabhogāḥ
Accusativeprasāritabhogām prasāritabhoge prasāritabhogāḥ
Instrumentalprasāritabhogayā prasāritabhogābhyām prasāritabhogābhiḥ
Dativeprasāritabhogāyai prasāritabhogābhyām prasāritabhogābhyaḥ
Ablativeprasāritabhogāyāḥ prasāritabhogābhyām prasāritabhogābhyaḥ
Genitiveprasāritabhogāyāḥ prasāritabhogayoḥ prasāritabhogānām
Locativeprasāritabhogāyām prasāritabhogayoḥ prasāritabhogāsu

Adverb -prasāritabhogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria