Declension table of ?prasāritāṅguli_ā

Deva

FeminineSingularDualPlural
Nominativeprasāritāṅguli_ā prasāritāṅguli_e prasāritāṅguli_āḥ
Vocativeprasāritāṅguli_e prasāritāṅguli_e prasāritāṅguli_āḥ
Accusativeprasāritāṅguli_ām prasāritāṅguli_e prasāritāṅguli_āḥ
Instrumentalprasāritāṅguli_ayā prasāritāṅguli_ābhyām prasāritāṅguli_ābhiḥ
Dativeprasāritāṅguli_āyai prasāritāṅguli_ābhyām prasāritāṅguli_ābhyaḥ
Ablativeprasāritāṅguli_āyāḥ prasāritāṅguli_ābhyām prasāritāṅguli_ābhyaḥ
Genitiveprasāritāṅguli_āyāḥ prasāritāṅguli_ayoḥ prasāritāṅguli_ānām
Locativeprasāritāṅguli_āyām prasāritāṅguli_ayoḥ prasāritāṅguli_āsu

Adverb -prasāritāṅguli_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria