Declension table of ?prasāritāṅguli

Deva

NeuterSingularDualPlural
Nominativeprasāritāṅguli prasāritāṅgulinī prasāritāṅgulīni
Vocativeprasāritāṅguli prasāritāṅgulinī prasāritāṅgulīni
Accusativeprasāritāṅguli prasāritāṅgulinī prasāritāṅgulīni
Instrumentalprasāritāṅgulinā prasāritāṅgulibhyām prasāritāṅgulibhiḥ
Dativeprasāritāṅguline prasāritāṅgulibhyām prasāritāṅgulibhyaḥ
Ablativeprasāritāṅgulinaḥ prasāritāṅgulibhyām prasāritāṅgulibhyaḥ
Genitiveprasāritāṅgulinaḥ prasāritāṅgulinoḥ prasāritāṅgulīnām
Locativeprasāritāṅgulini prasāritāṅgulinoḥ prasāritāṅguliṣu

Compound prasāritāṅguli -

Adverb -prasāritāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria