Declension table of ?prasāritāṅguli

Deva

MasculineSingularDualPlural
Nominativeprasāritāṅguliḥ prasāritāṅgulī prasāritāṅgulayaḥ
Vocativeprasāritāṅgule prasāritāṅgulī prasāritāṅgulayaḥ
Accusativeprasāritāṅgulim prasāritāṅgulī prasāritāṅgulīn
Instrumentalprasāritāṅgulinā prasāritāṅgulibhyām prasāritāṅgulibhiḥ
Dativeprasāritāṅgulaye prasāritāṅgulibhyām prasāritāṅgulibhyaḥ
Ablativeprasāritāṅguleḥ prasāritāṅgulibhyām prasāritāṅgulibhyaḥ
Genitiveprasāritāṅguleḥ prasāritāṅgulyoḥ prasāritāṅgulīnām
Locativeprasāritāṅgulau prasāritāṅgulyoḥ prasāritāṅguliṣu

Compound prasāritāṅguli -

Adverb -prasāritāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria