Declension table of ?prasāha

Deva

MasculineSingularDualPlural
Nominativeprasāhaḥ prasāhau prasāhāḥ
Vocativeprasāha prasāhau prasāhāḥ
Accusativeprasāham prasāhau prasāhān
Instrumentalprasāhena prasāhābhyām prasāhaiḥ prasāhebhiḥ
Dativeprasāhāya prasāhābhyām prasāhebhyaḥ
Ablativeprasāhāt prasāhābhyām prasāhebhyaḥ
Genitiveprasāhasya prasāhayoḥ prasāhānām
Locativeprasāhe prasāhayoḥ prasāheṣu

Compound prasāha -

Adverb -prasāham -prasāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria