Declension table of ?prasādin

Deva

NeuterSingularDualPlural
Nominativeprasādi prasādinī prasādīni
Vocativeprasādin prasādi prasādinī prasādīni
Accusativeprasādi prasādinī prasādīni
Instrumentalprasādinā prasādibhyām prasādibhiḥ
Dativeprasādine prasādibhyām prasādibhyaḥ
Ablativeprasādinaḥ prasādibhyām prasādibhyaḥ
Genitiveprasādinaḥ prasādinoḥ prasādinām
Locativeprasādini prasādinoḥ prasādiṣu

Compound prasādi -

Adverb -prasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria