Declension table of ?prasādin

Deva

MasculineSingularDualPlural
Nominativeprasādī prasādinau prasādinaḥ
Vocativeprasādin prasādinau prasādinaḥ
Accusativeprasādinam prasādinau prasādinaḥ
Instrumentalprasādinā prasādibhyām prasādibhiḥ
Dativeprasādine prasādibhyām prasādibhyaḥ
Ablativeprasādinaḥ prasādibhyām prasādibhyaḥ
Genitiveprasādinaḥ prasādinoḥ prasādinām
Locativeprasādini prasādinoḥ prasādiṣu

Compound prasādi -

Adverb -prasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria