Declension table of ?prasādhya

Deva

NeuterSingularDualPlural
Nominativeprasādhyam prasādhye prasādhyāni
Vocativeprasādhya prasādhye prasādhyāni
Accusativeprasādhyam prasādhye prasādhyāni
Instrumentalprasādhyena prasādhyābhyām prasādhyaiḥ
Dativeprasādhyāya prasādhyābhyām prasādhyebhyaḥ
Ablativeprasādhyāt prasādhyābhyām prasādhyebhyaḥ
Genitiveprasādhyasya prasādhyayoḥ prasādhyānām
Locativeprasādhye prasādhyayoḥ prasādhyeṣu

Compound prasādhya -

Adverb -prasādhyam -prasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria