Declension table of ?prasādhitāṅgī

Deva

FeminineSingularDualPlural
Nominativeprasādhitāṅgī prasādhitāṅgyau prasādhitāṅgyaḥ
Vocativeprasādhitāṅgi prasādhitāṅgyau prasādhitāṅgyaḥ
Accusativeprasādhitāṅgīm prasādhitāṅgyau prasādhitāṅgīḥ
Instrumentalprasādhitāṅgyā prasādhitāṅgībhyām prasādhitāṅgībhiḥ
Dativeprasādhitāṅgyai prasādhitāṅgībhyām prasādhitāṅgībhyaḥ
Ablativeprasādhitāṅgyāḥ prasādhitāṅgībhyām prasādhitāṅgībhyaḥ
Genitiveprasādhitāṅgyāḥ prasādhitāṅgyoḥ prasādhitāṅgīnām
Locativeprasādhitāṅgyām prasādhitāṅgyoḥ prasādhitāṅgīṣu

Compound prasādhitāṅgi - prasādhitāṅgī -

Adverb -prasādhitāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria