Declension table of ?prasādhitāṅga

Deva

NeuterSingularDualPlural
Nominativeprasādhitāṅgam prasādhitāṅge prasādhitāṅgāni
Vocativeprasādhitāṅga prasādhitāṅge prasādhitāṅgāni
Accusativeprasādhitāṅgam prasādhitāṅge prasādhitāṅgāni
Instrumentalprasādhitāṅgena prasādhitāṅgābhyām prasādhitāṅgaiḥ
Dativeprasādhitāṅgāya prasādhitāṅgābhyām prasādhitāṅgebhyaḥ
Ablativeprasādhitāṅgāt prasādhitāṅgābhyām prasādhitāṅgebhyaḥ
Genitiveprasādhitāṅgasya prasādhitāṅgayoḥ prasādhitāṅgānām
Locativeprasādhitāṅge prasādhitāṅgayoḥ prasādhitāṅgeṣu

Compound prasādhitāṅga -

Adverb -prasādhitāṅgam -prasādhitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria