Declension table of ?prasādhita

Deva

NeuterSingularDualPlural
Nominativeprasādhitam prasādhite prasādhitāni
Vocativeprasādhita prasādhite prasādhitāni
Accusativeprasādhitam prasādhite prasādhitāni
Instrumentalprasādhitena prasādhitābhyām prasādhitaiḥ
Dativeprasādhitāya prasādhitābhyām prasādhitebhyaḥ
Ablativeprasādhitāt prasādhitābhyām prasādhitebhyaḥ
Genitiveprasādhitasya prasādhitayoḥ prasādhitānām
Locativeprasādhite prasādhitayoḥ prasādhiteṣu

Compound prasādhita -

Adverb -prasādhitam -prasādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria