Declension table of ?prasādhanaviśeṣa

Deva

MasculineSingularDualPlural
Nominativeprasādhanaviśeṣaḥ prasādhanaviśeṣau prasādhanaviśeṣāḥ
Vocativeprasādhanaviśeṣa prasādhanaviśeṣau prasādhanaviśeṣāḥ
Accusativeprasādhanaviśeṣam prasādhanaviśeṣau prasādhanaviśeṣān
Instrumentalprasādhanaviśeṣeṇa prasādhanaviśeṣābhyām prasādhanaviśeṣaiḥ prasādhanaviśeṣebhiḥ
Dativeprasādhanaviśeṣāya prasādhanaviśeṣābhyām prasādhanaviśeṣebhyaḥ
Ablativeprasādhanaviśeṣāt prasādhanaviśeṣābhyām prasādhanaviśeṣebhyaḥ
Genitiveprasādhanaviśeṣasya prasādhanaviśeṣayoḥ prasādhanaviśeṣāṇām
Locativeprasādhanaviśeṣe prasādhanaviśeṣayoḥ prasādhanaviśeṣeṣu

Compound prasādhanaviśeṣa -

Adverb -prasādhanaviśeṣam -prasādhanaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria