Declension table of ?prasādhanavidhi

Deva

MasculineSingularDualPlural
Nominativeprasādhanavidhiḥ prasādhanavidhī prasādhanavidhayaḥ
Vocativeprasādhanavidhe prasādhanavidhī prasādhanavidhayaḥ
Accusativeprasādhanavidhim prasādhanavidhī prasādhanavidhīn
Instrumentalprasādhanavidhinā prasādhanavidhibhyām prasādhanavidhibhiḥ
Dativeprasādhanavidhaye prasādhanavidhibhyām prasādhanavidhibhyaḥ
Ablativeprasādhanavidheḥ prasādhanavidhibhyām prasādhanavidhibhyaḥ
Genitiveprasādhanavidheḥ prasādhanavidhyoḥ prasādhanavidhīnām
Locativeprasādhanavidhau prasādhanavidhyoḥ prasādhanavidhiṣu

Compound prasādhanavidhi -

Adverb -prasādhanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria