Declension table of ?prasādayitavya

Deva

NeuterSingularDualPlural
Nominativeprasādayitavyam prasādayitavye prasādayitavyāni
Vocativeprasādayitavya prasādayitavye prasādayitavyāni
Accusativeprasādayitavyam prasādayitavye prasādayitavyāni
Instrumentalprasādayitavyena prasādayitavyābhyām prasādayitavyaiḥ
Dativeprasādayitavyāya prasādayitavyābhyām prasādayitavyebhyaḥ
Ablativeprasādayitavyāt prasādayitavyābhyām prasādayitavyebhyaḥ
Genitiveprasādayitavyasya prasādayitavyayoḥ prasādayitavyānām
Locativeprasādayitavye prasādayitavyayoḥ prasādayitavyeṣu

Compound prasādayitavya -

Adverb -prasādayitavyam -prasādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria