Declension table of ?prasādavittakā

Deva

FeminineSingularDualPlural
Nominativeprasādavittakā prasādavittake prasādavittakāḥ
Vocativeprasādavittake prasādavittake prasādavittakāḥ
Accusativeprasādavittakām prasādavittake prasādavittakāḥ
Instrumentalprasādavittakayā prasādavittakābhyām prasādavittakābhiḥ
Dativeprasādavittakāyai prasādavittakābhyām prasādavittakābhyaḥ
Ablativeprasādavittakāyāḥ prasādavittakābhyām prasādavittakābhyaḥ
Genitiveprasādavittakāyāḥ prasādavittakayoḥ prasādavittakānām
Locativeprasādavittakāyām prasādavittakayoḥ prasādavittakāsu

Adverb -prasādavittakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria