Declension table of ?prasādavittaka

Deva

NeuterSingularDualPlural
Nominativeprasādavittakam prasādavittake prasādavittakāni
Vocativeprasādavittaka prasādavittake prasādavittakāni
Accusativeprasādavittakam prasādavittake prasādavittakāni
Instrumentalprasādavittakena prasādavittakābhyām prasādavittakaiḥ
Dativeprasādavittakāya prasādavittakābhyām prasādavittakebhyaḥ
Ablativeprasādavittakāt prasādavittakābhyām prasādavittakebhyaḥ
Genitiveprasādavittakasya prasādavittakayoḥ prasādavittakānām
Locativeprasādavittake prasādavittakayoḥ prasādavittakeṣu

Compound prasādavittaka -

Adverb -prasādavittakam -prasādavittakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria