Declension table of ?prasādavitta

Deva

NeuterSingularDualPlural
Nominativeprasādavittam prasādavitte prasādavittāni
Vocativeprasādavitta prasādavitte prasādavittāni
Accusativeprasādavittam prasādavitte prasādavittāni
Instrumentalprasādavittena prasādavittābhyām prasādavittaiḥ
Dativeprasādavittāya prasādavittābhyām prasādavittebhyaḥ
Ablativeprasādavittāt prasādavittābhyām prasādavittebhyaḥ
Genitiveprasādavittasya prasādavittayoḥ prasādavittānām
Locativeprasādavitte prasādavittayoḥ prasādavitteṣu

Compound prasādavitta -

Adverb -prasādavittam -prasādavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria