Declension table of ?prasādavitta

Deva

MasculineSingularDualPlural
Nominativeprasādavittaḥ prasādavittau prasādavittāḥ
Vocativeprasādavitta prasādavittau prasādavittāḥ
Accusativeprasādavittam prasādavittau prasādavittān
Instrumentalprasādavittena prasādavittābhyām prasādavittaiḥ prasādavittebhiḥ
Dativeprasādavittāya prasādavittābhyām prasādavittebhyaḥ
Ablativeprasādavittāt prasādavittābhyām prasādavittebhyaḥ
Genitiveprasādavittasya prasādavittayoḥ prasādavittānām
Locativeprasādavitte prasādavittayoḥ prasādavitteṣu

Compound prasādavitta -

Adverb -prasādavittam -prasādavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria