Declension table of ?prasādavat

Deva

NeuterSingularDualPlural
Nominativeprasādavat prasādavantī prasādavatī prasādavanti
Vocativeprasādavat prasādavantī prasādavatī prasādavanti
Accusativeprasādavat prasādavantī prasādavatī prasādavanti
Instrumentalprasādavatā prasādavadbhyām prasādavadbhiḥ
Dativeprasādavate prasādavadbhyām prasādavadbhyaḥ
Ablativeprasādavataḥ prasādavadbhyām prasādavadbhyaḥ
Genitiveprasādavataḥ prasādavatoḥ prasādavatām
Locativeprasādavati prasādavatoḥ prasādavatsu

Adverb -prasādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria