Declension table of ?prasādavat

Deva

MasculineSingularDualPlural
Nominativeprasādavān prasādavantau prasādavantaḥ
Vocativeprasādavan prasādavantau prasādavantaḥ
Accusativeprasādavantam prasādavantau prasādavataḥ
Instrumentalprasādavatā prasādavadbhyām prasādavadbhiḥ
Dativeprasādavate prasādavadbhyām prasādavadbhyaḥ
Ablativeprasādavataḥ prasādavadbhyām prasādavadbhyaḥ
Genitiveprasādavataḥ prasādavatoḥ prasādavatām
Locativeprasādavati prasādavatoḥ prasādavatsu

Compound prasādavat -

Adverb -prasādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria