Declension table of ?prasādasumukhī

Deva

FeminineSingularDualPlural
Nominativeprasādasumukhī prasādasumukhyau prasādasumukhyaḥ
Vocativeprasādasumukhi prasādasumukhyau prasādasumukhyaḥ
Accusativeprasādasumukhīm prasādasumukhyau prasādasumukhīḥ
Instrumentalprasādasumukhyā prasādasumukhībhyām prasādasumukhībhiḥ
Dativeprasādasumukhyai prasādasumukhībhyām prasādasumukhībhyaḥ
Ablativeprasādasumukhyāḥ prasādasumukhībhyām prasādasumukhībhyaḥ
Genitiveprasādasumukhyāḥ prasādasumukhyoḥ prasādasumukhīnām
Locativeprasādasumukhyām prasādasumukhyoḥ prasādasumukhīṣu

Compound prasādasumukhi - prasādasumukhī -

Adverb -prasādasumukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria