Declension table of ?prasādasumukha

Deva

MasculineSingularDualPlural
Nominativeprasādasumukhaḥ prasādasumukhau prasādasumukhāḥ
Vocativeprasādasumukha prasādasumukhau prasādasumukhāḥ
Accusativeprasādasumukham prasādasumukhau prasādasumukhān
Instrumentalprasādasumukhena prasādasumukhābhyām prasādasumukhaiḥ prasādasumukhebhiḥ
Dativeprasādasumukhāya prasādasumukhābhyām prasādasumukhebhyaḥ
Ablativeprasādasumukhāt prasādasumukhābhyām prasādasumukhebhyaḥ
Genitiveprasādasumukhasya prasādasumukhayoḥ prasādasumukhānām
Locativeprasādasumukhe prasādasumukhayoḥ prasādasumukheṣu

Compound prasādasumukha -

Adverb -prasādasumukham -prasādasumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria