Declension table of ?prasādasthā

Deva

FeminineSingularDualPlural
Nominativeprasādasthā prasādasthe prasādasthāḥ
Vocativeprasādasthe prasādasthe prasādasthāḥ
Accusativeprasādasthām prasādasthe prasādasthāḥ
Instrumentalprasādasthayā prasādasthābhyām prasādasthābhiḥ
Dativeprasādasthāyai prasādasthābhyām prasādasthābhyaḥ
Ablativeprasādasthāyāḥ prasādasthābhyām prasādasthābhyaḥ
Genitiveprasādasthāyāḥ prasādasthayoḥ prasādasthānām
Locativeprasādasthāyām prasādasthayoḥ prasādasthāsu

Adverb -prasādastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria